यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।
इफिसियों 5:12 - सत्यवेदः। Sanskrit NT in Devanagari यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তে লোকা ৰহমি যদ্ যদ্ আচৰন্তি তদুচ্চাৰণম্ অপি লজ্জাজনকং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তে লোকা রহমি যদ্ যদ্ আচরন্তি তদুচ্চারণম্ অপি লজ্জাজনকং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တေ လောကာ ရဟမိ ယဒ် ယဒ် အာစရန္တိ တဒုစ္စာရဏမ် အပိ လဇ္ဇာဇနကံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastE lOkA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તે લોકા રહમિ યદ્ યદ્ આચરન્તિ તદુચ્ચારણમ્ અપિ લજ્જાજનકં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataste lokA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM| |
यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।
यतो दीप्त्या यद् यत् प्रकाश्यते तत् तया चकास्यते यच्च चकास्ति तद् दीप्तिस्वरूपं भवति।
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।
आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं।
अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।