इफिसियों 5:10 - सत्यवेदः। Sanskrit NT in Devanagari प्रभवे यद् रोचते तत् परीक्षध्वं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰভৱে যদ্ ৰোচতে তৎ পৰীক্ষধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রভৱে যদ্ রোচতে তৎ পরীক্ষধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြဘဝေ ယဒ် ရောစတေ တတ် ပရီက္ၐဓွံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script prabhavE yad rOcatE tat parIkSadhvaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રભવે યદ્ રોચતે તત્ પરીક્ષધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script prabhave yad rocate tat parIkSadhvaM| |
किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म।
अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।
पापं कृत्वा युष्माकं चपेटाघातसहनेन का प्रशंसा? किन्तु सदाचारं कृत्वा युष्माकं यद् दुःखसहनं तदेवेश्वरस्य प्रियं।
यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।