किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति।
इफिसियों 4:3 - सत्यवेदः। Sanskrit NT in Devanagari प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰণযবন্ধনেন চাত্মন এैক্যং ৰক্ষিতুং যতধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রণযবন্ধনেন চাত্মন এैক্যং রক্ষিতুং যতধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြဏယဗန္ဓနေန စာတ္မန ဧैကျံ ရက္ၐိတုံ ယတဓွံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script praNayabandhanEna cAtmana EैkyaM rakSituM yatadhvaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રણયબન્ધનેન ચાત્મન એैક્યં રક્ષિતું યતધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script praNayabandhanena cAtmana eैkyaM rakSituM yatadhvaM| |
किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति।
यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।
हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।
हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।
स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।
स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।
अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।