तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?
इफिसियों 4:27 - सत्यवेदः। Sanskrit NT in Devanagari अपरं शयताने स्थानं मा दत्त। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং শযতানে স্থানং মা দত্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং শযতানে স্থানং মা দত্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ၑယတာနေ သ္ထာနံ မာ ဒတ္တ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM zayatAnE sthAnaM mA datta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં શયતાને સ્થાનં મા દત્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM zayatAne sthAnaM mA datta| |
तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?
हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
येन च दुष्टात्मनोऽग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,