अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
इफिसियों 4:23 - सत्यवेदः। Sanskrit NT in Devanagari यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো নৱপুৰুষ ঈশ্ৱৰানুৰূপেণ পুণ্যেন সত্যতাসহিতেন সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো নৱপুরুষ ঈশ্ৱরানুরূপেণ পুণ্যেন সত্যতাসহিতেন သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော နဝပုရုၐ ဤၑွရာနုရူပေဏ ပုဏျေန သတျတာသဟိတေန satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO navapuruSa IzvarAnurUpENa puNyEna satyatAsahitEna સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો નવપુરુષ ઈશ્વરાનુરૂપેણ પુણ્યેન સત્યતાસહિતેન satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yo navapuruSa IzvarAnurUpeNa puNyena satyatAsahitena |
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।
वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः
अतएव यूयं मनःकटिबन्धनं कृत्वा प्रबुद्धाः सन्तो यीशुख्रीष्टस्य प्रकाशसमये युष्मासु वर्त्तिष्यमानस्यानुग्रहस्य सम्पूर्णां प्रत्याशां कुरुत।