अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
इफिसियों 4:2 - सत्यवेदः। Sanskrit NT in Devanagari सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সৰ্ৱ্ৱথা নম্ৰতাং মৃদুতাং তিতিক্ষাং পৰস্পৰং প্ৰম্না সহিষ্ণুতাঞ্চাচৰত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সর্ৱ্ৱথা নম্রতাং মৃদুতাং তিতিক্ষাং পরস্পরং প্রম্না সহিষ্ণুতাঞ্চাচরত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သရွွထာ နမြတာံ မၖဒုတာံ တိတိက္ၐာံ ပရသ္ပရံ ပြမ္နာ သဟိၐ္ဏုတာဉ္စာစရတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAnjcAcarata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સર્વ્વથા નમ્રતાં મૃદુતાં તિતિક્ષાં પરસ્પરં પ્રમ્ના સહિષ્ણુતાઞ્ચાચરત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAJcAcarata| |
अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।
फलतः सर्व्वथा नम्रमनाः सन् बहुश्रुपातेन यिहुदीयानाम् कुमन्त्रणाजातनानापरीक्षाभिः प्रभोः सेवामकरवं।
बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः।
तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।
वयं यत् तस्य समक्षं प्रेम्ना पवित्रा निष्कलङ्काश्च भवामस्तदर्थं स जगतः सृष्टे पूर्व्वं तेनास्मान् अभिरोचितवान्, निजाभिलषितानुरोधाच्च
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,
हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।
अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।
विशेषतो यूयं सर्व्व एकमनसः परदुःखै र्दुःखिता भ्रातृप्रमिणः कृपावन्तः प्रीतिभावाश्च भवत।