अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहोऽननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।
इफिसियों 2:9 - सत्यवेदः। Sanskrit NT in Devanagari तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎ কৰ্ম্মণাং ফলম্ অপি নহি, অতঃ কেনাপি ন শ্লাঘিতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎ কর্ম্মণাং ফলম্ অপি নহি, অতঃ কেনাপি ন শ্লাঘিতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ် ကရ္မ္မဏာံ ဖလမ် အပိ နဟိ, အတး ကေနာပိ န ၑ္လာဃိတဝျံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tat karmmaNAM phalam api nahi, ataH kEnApi na zlAghitavyaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ કર્મ્મણાં ફલમ્ અપિ નહિ, અતઃ કેનાપિ ન શ્લાઘિતવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tat karmmaNAM phalam api nahi, ataH kenApi na zlAghitavyaM| |
अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहोऽननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।
अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।
स यदि निजक्रियाभ्यः सपुण्यो भवेत् तर्हि तस्यात्मश्लाघां कर्त्तुं पन्था भवेदिति सत्यं, किन्त्वीश्वरस्य समीपे नहि।
तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं
सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,