परित्राणस्य तेभ्यो हि ज्ञानविश्राणनाय च। प्रभो र्मार्गं परिष्कर्त्तुं तस्याग्रायी भविष्यसि॥
इफिसियों 2:14 - सत्यवेदः। Sanskrit NT in Devanagari यतः स एवास्माकं सन्धिः स द्वयम् एकीकृतवान् शत्रुतारूपिणीं मध्यवर्त्तिनीं प्रभेदकभित्तिं भग्नवान् दण्डाज्ञायुक्तं विधिशास्त्रं स्वशरीरेण लुप्तवांश्च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ স এৱাস্মাকং সন্ধিঃ স দ্ৱযম্ একীকৃতৱান্ শত্ৰুতাৰূপিণীং মধ্যৱৰ্ত্তিনীং প্ৰভেদকভিত্তিং ভগ্নৱান্ দণ্ডাজ্ঞাযুক্তং ৱিধিশাস্ত্ৰং স্ৱশৰীৰেণ লুপ্তৱাংশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ স এৱাস্মাকং সন্ধিঃ স দ্ৱযম্ একীকৃতৱান্ শত্রুতারূপিণীং মধ্যৱর্ত্তিনীং প্রভেদকভিত্তিং ভগ্নৱান্ দণ্ডাজ্ঞাযুক্তং ৱিধিশাস্ত্রং স্ৱশরীরেণ লুপ্তৱাংশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သ ဧဝါသ္မာကံ သန္ဓိး သ ဒွယမ် ဧကီကၖတဝါန် ၑတြုတာရူပိဏီံ မဓျဝရ္တ္တိနီံ ပြဘေဒကဘိတ္တိံ ဘဂ္နဝါန် ဒဏ္ဍာဇ္ဉာယုက္တံ ဝိဓိၑာသ္တြံ သွၑရီရေဏ လုပ္တဝါံၑ္စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH sa EvAsmAkaM sandhiH sa dvayam EkIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhEdakabhittiM bhagnavAn daNPAjnjAyuktaM vidhizAstraM svazarIrENa luptavAMzca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સ એવાસ્માકં સન્ધિઃ સ દ્વયમ્ એકીકૃતવાન્ શત્રુતારૂપિણીં મધ્યવર્ત્તિનીં પ્રભેદકભિત્તિં ભગ્નવાન્ દણ્ડાજ્ઞાયુક્તં વિધિશાસ્ત્રં સ્વશરીરેણ લુપ્તવાંશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH sa evAsmAkaM sandhiH sa dvayam ekIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhedakabhittiM bhagnavAn daNDAjJAyuktaM vidhizAstraM svazarIreNa luptavAMzca| |
परित्राणस्य तेभ्यो हि ज्ञानविश्राणनाय च। प्रभो र्मार्गं परिष्कर्त्तुं तस्याग्रायी भविष्यसि॥
सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥
अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।
किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।
यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।
अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।
सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।
विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।
अतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च कोऽपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव।
स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो ऽस्मांश्च सन्धे र्मङ्गलवार्त्तां ज्ञापितवान्।
अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये।
तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।
क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
यदि यूयं ख्रीष्टेन सार्द्धं संसारस्य वर्णमालायै मृता अभवत तर्हि यैै र्द्रव्यै र्भोगेन क्षयं गन्तव्यं
तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।
यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो
यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।