ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा
इफिसियों 1:16 - सत्यवेदः। Sanskrit NT in Devanagari युष्मानधि निरन्तरम् ईश्वरं धन्यं वदन् प्रार्थनासमये च युष्मान् स्मरन् वरमिमं याचामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মানধি নিৰন্তৰম্ ঈশ্ৱৰং ধন্যং ৱদন্ প্ৰাৰ্থনাসমযে চ যুষ্মান্ স্মৰন্ ৱৰমিমং যাচামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মানধি নিরন্তরম্ ঈশ্ৱরং ধন্যং ৱদন্ প্রার্থনাসমযে চ যুষ্মান্ স্মরন্ ৱরমিমং যাচামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာနဓိ နိရန္တရမ် ဤၑွရံ ဓနျံ ဝဒန် ပြာရ္ထနာသမယေ စ ယုၐ္မာန် သ္မရန် ဝရမိမံ ယာစာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAnadhi nirantaram IzvaraM dhanyaM vadan prArthanAsamayE ca yuSmAn smaran varamimaM yAcAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માનધિ નિરન્તરમ્ ઈશ્વરં ધન્યં વદન્ પ્રાર્થનાસમયે ચ યુષ્માન્ સ્મરન્ વરમિમં યાચામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAnadhi nirantaram IzvaraM dhanyaM vadan prArthanAsamaye ca yuSmAn smaran varamimaM yAcAmi| |
ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा
वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,
वयं सर्व्वेषां युष्माकं कृते ईश्वरं धन्यं वदामः प्रार्थनासमये युष्माकं नामोच्चारयामः,
हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।