ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




कुलुस्सियों 4:7 - सत्यवेदः। Sanskrit NT in Devanagari

मम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মম যা দশাক্তি তাং তুখিকনামা প্ৰভৌ প্ৰিযো মম ভ্ৰাতা ৱিশ্ৱসনীযঃ পৰিচাৰকঃ সহদাসশ্চ যুষ্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মম যা দশাক্তি তাং তুখিকনামা প্রভৌ প্রিযো মম ভ্রাতা ৱিশ্ৱসনীযঃ পরিচারকঃ সহদাসশ্চ যুষ্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မမ ယာ ဒၑာက္တိ တာံ တုခိကနာမာ ပြဘော် ပြိယော မမ ဘြာတာ ဝိၑွသနီယး ပရိစာရကး သဟဒါသၑ္စ ယုၐ္မာန် ဇ္ဉာပယိၐျတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મમ યા દશાક્તિ તાં તુખિકનામા પ્રભૌ પ્રિયો મમ ભ્રાતા વિશ્વસનીયઃ પરિચારકઃ સહદાસશ્ચ યુષ્માન્ જ્ઞાપયિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mama yA dazAkti tAM tukhikanAmA prabhau priyo mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jJApayiSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



कुलुस्सियों 4:7
9 अन्तरसन्दर्भाः  

बिरयानगरीयसोपात्रः थिषलनीकीयारिस्तार्खसिकुन्दौ दर्ब्बोनगरीयगायतीमथियौ आशियादेशीयतुखिकत्रफिमौ च तेन सार्द्धं आशियादेशं यावद् गतवन्तः।


अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये।


अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं


ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।


तम् ओनीषिमनामानञ्च युष्मद्देशीयं विश्वस्तं प्रियञ्च भ्रातरं प्रेषितवान् तौ युष्मान् अत्रत्यां सर्व्ववार्त्तां ज्ञापयिष्यतः।


तुखिकञ्चाहम् इफिषनगरं प्रेषितवान्।


यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं।