ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




कुलुस्सियों 4:13 - सत्यवेदः। Sanskrit NT in Devanagari

युष्माकं लायदिकेयास्थितानां हियरापलिस्थितानाञ्च भ्रातृणां हिताय सोऽतीव चेष्टत इत्यस्मिन् अहं तस्य साक्षी भवामि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুষ্মাকং লাযদিকেযাস্থিতানাং হিযৰাপলিস্থিতানাঞ্চ ভ্ৰাতৃণাং হিতায সোঽতীৱ চেষ্টত ইত্যস্মিন্ অহং তস্য সাক্ষী ভৱামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুষ্মাকং লাযদিকেযাস্থিতানাং হিযরাপলিস্থিতানাঞ্চ ভ্রাতৃণাং হিতায সোঽতীৱ চেষ্টত ইত্যস্মিন্ অহং তস্য সাক্ষী ভৱামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုၐ္မာကံ လာယဒိကေယာသ္ထိတာနာံ ဟိယရာပလိသ္ထိတာနာဉ္စ ဘြာတၖဏာံ ဟိတာယ သော'တီဝ စေၐ္ဋတ ဣတျသ္မိန် အဟံ တသျ သာက္ၐီ ဘဝါမိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuSmAkaM lAyadikEyAsthitAnAM hiyarApalisthitAnAnjca bhrAtRNAM hitAya sO'tIva cESTata ityasmin ahaM tasya sAkSI bhavAmi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુષ્માકં લાયદિકેયાસ્થિતાનાં હિયરાપલિસ્થિતાનાઞ્ચ ભ્રાતૃણાં હિતાય સોઽતીવ ચેષ્ટત ઇત્યસ્મિન્ અહં તસ્ય સાક્ષી ભવામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuSmAkaM lAyadikeyAsthitAnAM hiyarApalisthitAnAJca bhrAtRNAM hitAya so'tIva ceSTata ityasmin ahaM tasya sAkSI bhavAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



कुलुस्सियों 4:13
6 अन्तरसन्दर्भाः  

यत ईश्वरे तेषां चेष्टा विद्यत इत्यत्राहं साक्ष्यस्मि; किन्तु तेषां सा चेष्टा सज्ञाना नहि,


ते स्वेच्छया यथाशक्ति किञ्चातिशक्ति दान उद्युक्ता अभवन् इति मया प्रमाणीक्रियते।


युष्माकं लायदिकेयास्थभ्रातृणाञ्च कृते यावन्तो भ्रातरश्च मम शारीरिकमुखं न दृष्टवन्तस्तेषां कृते मम कियान् यत्नो भवति तद् युष्मान् ज्ञापयितुम् इच्छामि।


तेनोक्तम्, अहं कः क्षश्चार्थत आदिरन्तश्च। त्वं यद् द्रक्ष्यसि तद् ग्रन्थे लिखित्वाशियादेशस्थानां सप्त समितीनां समीपम् इफिषं स्मुर्णां थुयातीरां सार्द्दिं फिलादिल्फियां लायदीकेयाञ्च प्रेषय।