यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।
कुलुस्सियों 2:23 - सत्यवेदः। Sanskrit NT in Devanagari ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে ৱিধযঃ স্ৱেচ্ছাভক্ত্যা নম্ৰতযা শৰীৰক্লেশনেন চ জ্ঞানৱিধিৱৎ প্ৰকাশন্তে তথাপি তেঽগণ্যাঃ শাৰীৰিকভাৱৱৰ্দ্ধকাশ্চ সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে ৱিধযঃ স্ৱেচ্ছাভক্ত্যা নম্রতযা শরীরক্লেশনেন চ জ্ঞানৱিধিৱৎ প্রকাশন্তে তথাপি তেঽগণ্যাঃ শারীরিকভাৱৱর্দ্ধকাশ্চ সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ဝိဓယး သွေစ္ဆာဘက္တျာ နမြတယာ ၑရီရက္လေၑနေန စ ဇ္ဉာနဝိဓိဝတ် ပြကာၑန္တေ တထာပိ တေ'ဂဏျား ၑာရီရိကဘာဝဝရ္ဒ္ဓကာၑ္စ သန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે વિધયઃ સ્વેચ્છાભક્ત્યા નમ્રતયા શરીરક્લેશનેન ચ જ્ઞાનવિધિવત્ પ્રકાશન્તે તથાપિ તેઽગણ્યાઃ શારીરિકભાવવર્દ્ધકાશ્ચ સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te vidhayaH svecchAbhaktyA namratayA zarIraklezanena ca jJAnavidhivat prakAzante tathApi te'gaNyAH zArIrikabhAvavarddhakAzca santi| |
यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।
कोऽपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति,
अपरञ्च नम्रता स्वर्गदूतानां सेवा चैतादृशम् इष्टकर्म्माचरन् यः कश्चित् परोक्षविषयान् प्रविशति स्वकीयशारीरिकभावेन च मुधा गर्व्वितः सन्
सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।
भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।
यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।