यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।
कुलुस्सियों 2:16 - सत्यवेदः। Sanskrit NT in Devanagari अतो हेतोः खाद्याखाद्ये पेयापेये उत्सवः प्रतिपद् विश्रामवारश्चैतेषु सर्व्वेषु युष्माकं न्यायाधिपतिरूपं कमपि मा गृह्लीत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো হেতোঃ খাদ্যাখাদ্যে পেযাপেযে উৎসৱঃ প্ৰতিপদ্ ৱিশ্ৰামৱাৰশ্চৈতেষু সৰ্ৱ্ৱেষু যুষ্মাকং ন্যাযাধিপতিৰূপং কমপি মা গৃহ্লীত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো হেতোঃ খাদ্যাখাদ্যে পেযাপেযে উৎসৱঃ প্রতিপদ্ ৱিশ্রামৱারশ্চৈতেষু সর্ৱ্ৱেষু যুষ্মাকং ন্যাযাধিপতিরূপং কমপি মা গৃহ্লীত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ဟေတေား ခါဒျာခါဒျေ ပေယာပေယေ ဥတ္သဝး ပြတိပဒ် ဝိၑြာမဝါရၑ္စဲတေၐု သရွွေၐု ယုၐ္မာကံ နျာယာဓိပတိရူပံ ကမပိ မာ ဂၖဟ္လီတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipad vizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો હેતોઃ ખાદ્યાખાદ્યે પેયાપેયે ઉત્સવઃ પ્રતિપદ્ વિશ્રામવારશ્ચૈતેષુ સર્વ્વેષુ યુષ્માકં ન્યાયાધિપતિરૂપં કમપિ મા ગૃહ્લીત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato hetoH khAdyAkhAdye peyApeye utsavaH pratipad vizrAmavArazcaiteSu sarvveSu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta| |
यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।
तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति।
देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।
किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;
यदि यूयं ख्रीष्टेन सार्द्धं संसारस्य वर्णमालायै मृता अभवत तर्हि यैै र्द्रव्यै र्भोगेन क्षयं गन्तव्यं
यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।
केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।
हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।