तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।
प्रेरिता 9:5 - सत्यवेदः। Sanskrit NT in Devanagari स पृष्टवान्, हे प्रभो भवान् कः? तदा प्रभुरकथयत् यं यीशुं त्वं ताडयसि स एवाहं; कण्टकस्य मुखे पदाघातकरणं तव कष्टम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স পৃষ্টৱান্, হে প্ৰভো ভৱান্ কঃ? তদা প্ৰভুৰকথযৎ যং যীশুং ৎৱং তাডযসি স এৱাহং; কণ্টকস্য মুখে পদাঘাতকৰণং তৱ কষ্টম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স পৃষ্টৱান্, হে প্রভো ভৱান্ কঃ? তদা প্রভুরকথযৎ যং যীশুং ৎৱং তাডযসি স এৱাহং; কণ্টকস্য মুখে পদাঘাতকরণং তৱ কষ্টম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ပၖၐ္ဋဝါန်, ဟေ ပြဘော ဘဝါန် ကး? တဒါ ပြဘုရကထယတ် ယံ ယီၑုံ တွံ တာဍယသိ သ ဧဝါဟံ; ကဏ္ဋကသျ မုခေ ပဒါဃာတကရဏံ တဝ ကၐ္ဋမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ પૃષ્ટવાન્, હે પ્રભો ભવાન્ કઃ? તદા પ્રભુરકથયત્ યં યીશું ત્વં તાડયસિ સ એવાહં; કણ્ટકસ્ય મુખે પદાઘાતકરણં તવ કષ્ટમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa pRSTavAn, he prabho bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tADayasi sa evAhaM; kaNTakasya mukhe padAghAtakaraNaM tava kaSTam| |
तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।
तस्माद् अस्मासु सर्व्वेषु भूमौ पतितेषु सत्सु हे शौल है शौल कुतो मां ताडयसि? कण्टकानां मुखे पादाहननं तव दुःसाध्यम् इब्रीयभाषया गदित एतादृश एकः शब्दो मया श्रुतः।
नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय
यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।
तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।
मया तत् सर्व्वम् अधुना प्रापि सिद्धता वालम्भि तन्नहि किन्तु यदर्थम् अहं ख्रीष्टेन धारितस्तद् धारयितुं धावामि।
यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।