ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
प्रेरिता 9:41 - सत्यवेदः। Sanskrit NT in Devanagari ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পিতৰস্তস্যাঃ কৰৌ ধৃৎৱা উত্তোল্য পৱিত্ৰলোকান্ ৱিধৱাশ্চাহূয তেষাং নিকটে সজীৱাং তাং সমাৰ্পযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পিতরস্তস্যাঃ করৌ ধৃৎৱা উত্তোল্য পৱিত্রলোকান্ ৱিধৱাশ্চাহূয তেষাং নিকটে সজীৱাং তাং সমার্পযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပိတရသ္တသျား ကရော် ဓၖတွာ ဥတ္တောလျ ပဝိတြလောကာန် ဝိဓဝါၑ္စာဟူယ တေၐာံ နိကဋေ သဇီဝါံ တာံ သမာရ္ပယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH pitarastasyAH karau dhRtvA uttOlya pavitralOkAn vidhavAzcAhUya tESAM nikaTE sajIvAM tAM samArpayat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પિતરસ્તસ્યાઃ કરૌ ધૃત્વા ઉત્તોલ્ય પવિત્રલોકાન્ વિધવાશ્ચાહૂય તેષાં નિકટે સજીવાં તાં સમાર્પયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH pitarastasyAH karau dhRtvA uttolya pavitralokAn vidhavAzcAhUya teSAM nikaTe sajIvAM tAM samArpayat| |
ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।
तस्मात् स मृतो जनस्तत्क्षणमुत्थाय कथां प्रकथितः; ततो यीशुस्तस्य मातरि तं समर्पयामास।
ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने ऽकरोत्।
तस्मिन् समये शिष्याणां बाहुल्यात् प्रात्यहिकदानस्य विश्राणनै र्भिन्नदेशीयानां विधवास्त्रीगण उपेक्षिते सति इब्रीयलोकैः सहान्यदेशीयानां विवाद उपातिष्ठत्।
तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;
ततः परं पितरः स्थाने स्थाने भ्रमित्वा शेषे लोद्नगरनिवासिपवित्रलोकानां समीपे स्थितवान्।
अपरं या नारी सत्यविधवा नाथहीना चास्ति सा ईश्वरस्याश्रये तिष्ठन्ती दिवानिशं निवेदनप्रार्थनाभ्यां कालं यापयति।