तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्
प्रेरिता 8:8 - सत्यवेदः। Sanskrit NT in Devanagari तस्मिन्नगरे महानन्दश्चाभवत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্নগৰে মহানন্দশ্চাভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্নগরে মহানন্দশ্চাভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန္နဂရေ မဟာနန္ဒၑ္စာဘဝတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasminnagarE mahAnandazcAbhavat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્નગરે મહાનન્દશ્ચાભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasminnagare mahAnandazcAbhavat| |
तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्
तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्।
तत्पश्चात् जलमध्याद् उत्थितयोः सतोः परमेश्वरस्यात्मा फिलिपं हृत्वा नीतवान्, तस्मात् क्लीबः पुनस्तं न दृष्टवान् तथापि हृष्टचित्तः सन् स्वमार्गेण गतवान्।