ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 8:6 - सत्यवेदः। Sanskrit NT in Devanagari

ततोऽशुचि-भृतग्रस्तलोकेभ्यो भूताश्चीत्कृत्यागच्छन् तथा बहवः पक्षाघातिनः खञ्जा लोकाश्च स्वस्था अभवन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততোঽশুচি-ভৃতগ্ৰস্তলোকেভ্যো ভূতাশ্চীৎকৃত্যাগচ্ছন্ তথা বহৱঃ পক্ষাঘাতিনঃ খঞ্জা লোকাশ্চ স্ৱস্থা অভৱন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততোঽশুচি-ভৃতগ্রস্তলোকেভ্যো ভূতাশ্চীৎকৃত্যাগচ্ছন্ তথা বহৱঃ পক্ষাঘাতিনঃ খঞ্জা লোকাশ্চ স্ৱস্থা অভৱন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော'ၑုစိ-ဘၖတဂြသ္တလောကေဘျော ဘူတာၑ္စီတ္ကၖတျာဂစ္ဆန် တထာ ဗဟဝး ပက္ၐာဃာတိနး ခဉ္ဇာ လောကာၑ္စ သွသ္ထာ အဘဝန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO'zuci-bhRtagrastalOkEbhyO bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khanjjA lOkAzca svasthA abhavan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતોઽશુચિ-ભૃતગ્રસ્તલોકેભ્યો ભૂતાશ્ચીત્કૃત્યાગચ્છન્ તથા બહવઃ પક્ષાઘાતિનઃ ખઞ્જા લોકાશ્ચ સ્વસ્થા અભવન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato'zuci-bhRtagrastalokebhyo bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khaJjA lokAzca svasthA abhavan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 8:6
7 अन्तरसन्दर्भाः  

परविश्रामवारे नगरस्य प्रायेण सर्व्वे लाका ईश्वरीयां कथां श्रोतुं मिलिताः,


शेषे स शिमोनपि स्वयं प्रत्यैत् ततो मज्जितः सन् फिलिपेन कृताम् आश्चर्य्यक्रियां लक्षणञ्च विलोक्यासम्भवं मन्यमानस्तेन सह स्थितवान्।


तदा फिलिपः शोमिरोण्नगरं गत्वा ख्रीष्टाख्यानं प्राचारयत्;


तस्मात् लाका ईदृशं तस्याश्चर्य्यं कर्म्म विलोक्य निशम्य च सर्व्व एकचित्तीभूय तेनोक्ताख्याने मनांसि न्यदधुः।