तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
प्रेरिता 8:4 - सत्यवेदः। Sanskrit NT in Devanagari अन्यच्च ये विकीर्णा अभवन् ते सर्व्वत्र भ्रमित्वा सुसंवादं प्राचारयन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যচ্চ যে ৱিকীৰ্ণা অভৱন্ তে সৰ্ৱ্ৱত্ৰ ভ্ৰমিৎৱা সুসংৱাদং প্ৰাচাৰযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যচ্চ যে ৱিকীর্ণা অভৱন্ তে সর্ৱ্ৱত্র ভ্রমিৎৱা সুসংৱাদং প্রাচারযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျစ္စ ယေ ဝိကီရ္ဏာ အဘဝန် တေ သရွွတြ ဘြမိတွာ သုသံဝါဒံ ပြာစာရယန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyacca yE vikIrNA abhavan tE sarvvatra bhramitvA susaMvAdaM prAcArayan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યચ્ચ યે વિકીર્ણા અભવન્ તે સર્વ્વત્ર ભ્રમિત્વા સુસંવાદં પ્રાચારયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyacca ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAcArayan| |
तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।
अपरं पौलबर्णब्बौ बहवः शिष्याश्च लोकान् उपदिश्य प्रभोः सुसंवादं प्रचारयन्त आन्तियखियायां कालं यापितवन्तः।
तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।
किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।
अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम।