ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 8:22 - सत्यवेदः। Sanskrit NT in Devanagari

अत एतत्पापहेतोः खेदान्वितः सन् केनापि प्रकारेण तव मनस एतस्याः कुकल्पनायाः क्षमा भवति, एतदर्थम् ईश्वरे प्रार्थनां कुरु;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অত এতৎপাপহেতোঃ খেদান্ৱিতঃ সন্ কেনাপি প্ৰকাৰেণ তৱ মনস এতস্যাঃ কুকল্পনাযাঃ ক্ষমা ভৱতি, এতদৰ্থম্ ঈশ্ৱৰে প্ৰাৰ্থনাং কুৰু;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অত এতৎপাপহেতোঃ খেদান্ৱিতঃ সন্ কেনাপি প্রকারেণ তৱ মনস এতস্যাঃ কুকল্পনাযাঃ ক্ষমা ভৱতি, এতদর্থম্ ঈশ্ৱরে প্রার্থনাং কুরু;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတ ဧတတ္ပာပဟေတေား ခေဒါနွိတး သန် ကေနာပိ ပြကာရေဏ တဝ မနသ ဧတသျား ကုကလ္ပနာယား က္ၐမာ ဘဝတိ, ဧတဒရ္ထမ် ဤၑွရေ ပြာရ္ထနာံ ကုရု;

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ata EtatpApahEtOH khEdAnvitaH san kEnApi prakArENa tava manasa EtasyAH kukalpanAyAH kSamA bhavati, Etadartham IzvarE prArthanAM kuru;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અત એતત્પાપહેતોઃ ખેદાન્વિતઃ સન્ કેનાપિ પ્રકારેણ તવ મનસ એતસ્યાઃ કુકલ્પનાયાઃ ક્ષમા ભવતિ, એતદર્થમ્ ઈશ્વરે પ્રાર્થનાં કુરુ;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kSamA bhavati, etadartham Izvare prArthanAM kuru;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 8:22
23 अन्तरसन्दर्भाः  

तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,


ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।


अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;


किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्;


तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ;


अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?


ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।


अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।