प्रेरिता 8:2 - सत्यवेदः। Sanskrit NT in Devanagari अन्यच्च भक्तलोकास्तं स्तिफानं श्मशाने स्थापयित्वा बहु व्यलपन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যচ্চ ভক্তলোকাস্তং স্তিফানং শ্মশানে স্থাপযিৎৱা বহু ৱ্যলপন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যচ্চ ভক্তলোকাস্তং স্তিফানং শ্মশানে স্থাপযিৎৱা বহু ৱ্যলপন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျစ္စ ဘက္တလောကာသ္တံ သ္တိဖာနံ ၑ္မၑာနေ သ္ထာပယိတွာ ဗဟု ဝျလပန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyacca bhaktalOkAstaM stiphAnaM zmazAnE sthApayitvA bahu vyalapan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યચ્ચ ભક્તલોકાસ્તં સ્તિફાનં શ્મશાને સ્થાપયિત્વા બહુ વ્યલપન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyacca bhaktalokAstaM stiphAnaM zmazAne sthApayitvA bahu vyalapan| |
यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।
स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थयाञ्चक्रे।
तस्मिन् समये पृथिवीस्थसर्व्वदेशेभ्यो यिहूदीयमतावलम्बिनो भक्तलोका यिरूशालमि प्रावसन्;
तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।
किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।