अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
प्रेरिता 8:12 - सत्यवेदः। Sanskrit NT in Devanagari किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱীশ্ৱৰস্য ৰাজ্যস্য যীশুখ্ৰীষ্টস্য নাম্নশ্চাখ্যানপ্ৰচাৰিণঃ ফিলিপস্য কথাযাং ৱিশ্ৱস্য তেষাং স্ত্ৰীপুৰুষোভযলোকা মজ্জিতা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱীশ্ৱরস্য রাজ্যস্য যীশুখ্রীষ্টস্য নাম্নশ্চাখ্যানপ্রচারিণঃ ফিলিপস্য কথাযাং ৱিশ্ৱস্য তেষাং স্ত্রীপুরুষোভযলোকা মজ্জিতা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွီၑွရသျ ရာဇျသျ ယီၑုခြီၐ္ဋသျ နာမ္နၑ္စာချာနပြစာရိဏး ဖိလိပသျ ကထာယာံ ဝိၑွသျ တေၐာံ သ္တြီပုရုၐောဘယလောကာ မဇ္ဇိတာ အဘဝန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વીશ્વરસ્ય રાજ્યસ્ય યીશુખ્રીષ્ટસ્ય નામ્નશ્ચાખ્યાનપ્રચારિણઃ ફિલિપસ્ય કથાયાં વિશ્વસ્ય તેષાં સ્ત્રીપુરુષોભયલોકા મજ્જિતા અભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya teSAM strIpuruSobhayalokA majjitA abhavan| |
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।
तदा यीशुरुवाच, मृता मृतान् श्मशाने स्थापयन्तु किन्तु त्वं गत्वेश्वरीयराज्यस्य कथां प्रचारय।
चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।
अपरं तेषां कुप्रीयाः कुरीनीयाश्च कियन्तो जना आन्तियखियानगरं गत्वा यूनानीयलोकानां समीपेपि प्रभोर्यीशोः कथां प्राचारयन्।
ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।
ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।
ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः
अधुना पश्यत येषां समीपेऽहम् ईश्वरीयराज्यस्य सुसंवादं प्रचार्य्य भ्रमणं कृतवान् एतादृशा यूयं मम वदनं पुन र्द्रष्टुं न प्राप्स्यथ एतदप्यहं जानामि।
निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥
यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थञ्च वदनेन स्वीकर्त्तव्यं।
अतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च कोऽपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव।
तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,