पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?
प्रेरिता 7:30 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं चत्वारिंशद्वत्सरेषु गतेषु सीनयपर्व्वतस्य प्रान्तरे प्रज्वलितस्तम्बस्य वह्निशिखायां परमेश्वरदूतस्तस्मै दर्शनं ददौ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং চৎৱাৰিংশদ্ৱৎসৰেষু গতেষু সীনযপৰ্ৱ্ৱতস্য প্ৰান্তৰে প্ৰজ্ৱলিতস্তম্বস্য ৱহ্নিশিখাযাং পৰমেশ্ৱৰদূতস্তস্মৈ দৰ্শনং দদৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং চৎৱারিংশদ্ৱৎসরেষু গতেষু সীনযপর্ৱ্ৱতস্য প্রান্তরে প্রজ্ৱলিতস্তম্বস্য ৱহ্নিশিখাযাং পরমেশ্ৱরদূতস্তস্মৈ দর্শনং দদৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ စတွာရိံၑဒွတ္သရေၐု ဂတေၐု သီနယပရွွတသျ ပြာန္တရေ ပြဇွလိတသ္တမ္ဗသျ ဝဟ္နိၑိခါယာံ ပရမေၑွရဒူတသ္တသ္မဲ ဒရ္ၑနံ ဒဒေါ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM catvAriMzadvatsarESu gatESu sInayaparvvatasya prAntarE prajvalitastambasya vahnizikhAyAM paramEzvaradUtastasmai darzanaM dadau| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં ચત્વારિંશદ્વત્સરેષુ ગતેષુ સીનયપર્વ્વતસ્ય પ્રાન્તરે પ્રજ્વલિતસ્તમ્બસ્ય વહ્નિશિખાયાં પરમેશ્વરદૂતસ્તસ્મૈ દર્શનં દદૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM catvAriMzadvatsareSu gateSu sInayaparvvatasya prAntare prajvalitastambasya vahnizikhAyAM paramezvaradUtastasmai darzanaM dadau| |
पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?
अधिकन्तु मूसाः स्तम्बोपाख्याने परमेश्वर ईब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वर इत्युक्त्वा मृतानां श्मशानाद् उत्थानस्य प्रमाणं लिलेख।
ततः परम् ईश्वर इब्राहीमः सन्निधौ शपथं कृत्वा यां प्रतिज्ञां कृतवान् तस्याः प्रतिज्ञायाः फलनसमये निकटे सति इस्रायेल्लोका सिमरदेशे वर्द्धमाना बहुसंख्या अभवन्।
एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव।
कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।
यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते।