ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 7:3 - सत्यवेदः। Sanskrit NT in Devanagari

तमवदत् त्वं स्वदेशज्ञातिमित्राणि परित्यज्य यं देशमहं दर्शयिष्यामि तं देशं व्रज।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তমৱদৎ ৎৱং স্ৱদেশজ্ঞাতিমিত্ৰাণি পৰিত্যজ্য যং দেশমহং দৰ্শযিষ্যামি তং দেশং ৱ্ৰজ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তমৱদৎ ৎৱং স্ৱদেশজ্ঞাতিমিত্রাণি পরিত্যজ্য যং দেশমহং দর্শযিষ্যামি তং দেশং ৱ্রজ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တမဝဒတ် တွံ သွဒေၑဇ္ဉာတိမိတြာဏိ ပရိတျဇျ ယံ ဒေၑမဟံ ဒရ္ၑယိၐျာမိ တံ ဒေၑံ ဝြဇ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tamavadat tvaM svadEzajnjAtimitrANi parityajya yaM dEzamahaM darzayiSyAmi taM dEzaM vraja|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તમવદત્ ત્વં સ્વદેશજ્ઞાતિમિત્રાણિ પરિત્યજ્ય યં દેશમહં દર્શયિષ્યામિ તં દેશં વ્રજ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tamavadat tvaM svadezajJAtimitrANi parityajya yaM dezamahaM darzayiSyAmi taM dezaM vraja|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 7:3
11 अन्तरसन्दर्भाः  

यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः।


तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।


अतः स कस्दीयदेशं विहाय हारण्नगरे न्यवसत्, तदनन्तरं तस्य पितरि मृते यत्र देशे यूयं निवसथ स एनं देशमागच्छत्।


अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,


विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।