प्रेरिता 7:3 - सत्यवेदः। Sanskrit NT in Devanagari तमवदत् त्वं स्वदेशज्ञातिमित्राणि परित्यज्य यं देशमहं दर्शयिष्यामि तं देशं व्रज। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তমৱদৎ ৎৱং স্ৱদেশজ্ঞাতিমিত্ৰাণি পৰিত্যজ্য যং দেশমহং দৰ্শযিষ্যামি তং দেশং ৱ্ৰজ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তমৱদৎ ৎৱং স্ৱদেশজ্ঞাতিমিত্রাণি পরিত্যজ্য যং দেশমহং দর্শযিষ্যামি তং দেশং ৱ্রজ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တမဝဒတ် တွံ သွဒေၑဇ္ဉာတိမိတြာဏိ ပရိတျဇျ ယံ ဒေၑမဟံ ဒရ္ၑယိၐျာမိ တံ ဒေၑံ ဝြဇ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tamavadat tvaM svadEzajnjAtimitrANi parityajya yaM dEzamahaM darzayiSyAmi taM dEzaM vraja| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તમવદત્ ત્વં સ્વદેશજ્ઞાતિમિત્રાણિ પરિત્યજ્ય યં દેશમહં દર્શયિષ્યામિ તં દેશં વ્રજ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tamavadat tvaM svadezajJAtimitrANi parityajya yaM dezamahaM darzayiSyAmi taM dezaM vraja| |
तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।
अतः स कस्दीयदेशं विहाय हारण्नगरे न्यवसत्, तदनन्तरं तस्य पितरि मृते यत्र देशे यूयं निवसथ स एनं देशमागच्छत्।
अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,
विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।