ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 7:23 - सत्यवेदः। Sanskrit NT in Devanagari

स सम्पूर्णचत्वारिंशद्वत्सरवयस्को भूत्वा इस्रायेलीयवंशनिजभ्रातृन् साक्षात् कर्तुं मतिं चक्रे।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স সম্পূৰ্ণচৎৱাৰিংশদ্ৱৎসৰৱযস্কো ভূৎৱা ইস্ৰাযেলীযৱংশনিজভ্ৰাতৃন্ সাক্ষাৎ কৰ্তুং মতিং চক্ৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স সম্পূর্ণচৎৱারিংশদ্ৱৎসরৱযস্কো ভূৎৱা ইস্রাযেলীযৱংশনিজভ্রাতৃন্ সাক্ষাৎ কর্তুং মতিং চক্রে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ သမ္ပူရ္ဏစတွာရိံၑဒွတ္သရဝယသ္ကော ဘူတွာ ဣသြာယေလီယဝံၑနိဇဘြာတၖန် သာက္ၐာတ် ကရ္တုံ မတိံ စကြေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa sampUrNacatvAriMzadvatsaravayaskO bhUtvA isrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ સમ્પૂર્ણચત્વારિંશદ્વત્સરવયસ્કો ભૂત્વા ઇસ્રાયેલીયવંશનિજભ્રાતૃન્ સાક્ષાત્ કર્તું મતિં ચક્રે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa sampUrNacatvAriMzadvatsaravayasko bhUtvA isrAyelIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakre|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 7:23
18 अन्तरसन्दर्भाः  

कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।


तेषां जनमेकं हिंसितं दृष्ट्वा तस्य सपक्षः सन् हिंसितजनम् उपकृत्य मिसरीयजनं जघान।


युष्माकं हिताय तीतस्य मनसि य ईश्वर इमम् उद्योगं जनितवान् स धन्यो भवतु।


यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।


यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।