ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 6:8 - सत्यवेदः। Sanskrit NT in Devanagari

स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স্তিফানোे ৱিশ্ৱাসেন পৰাক্ৰমেণ চ পৰিপূৰ্ণঃ সন্ লোকানাং মধ্যে বহুৱিধম্ অদ্ভুতম্ আশ্চৰ্য্যং কৰ্ম্মাকৰোৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স্তিফানোे ৱিশ্ৱাসেন পরাক্রমেণ চ পরিপূর্ণঃ সন্ লোকানাং মধ্যে বহুৱিধম্ অদ্ভুতম্ আশ্চর্য্যং কর্ম্মাকরোৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ္တိဖာနောे ဝိၑွာသေန ပရာကြမေဏ စ ပရိပူရ္ဏး သန် လောကာနာံ မဓျေ ဗဟုဝိဓမ် အဒ္ဘုတမ် အာၑ္စရျျံ ကရ္မ္မာကရောတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

stiphAnOे vizvAsEna parAkramENa ca paripUrNaH san lOkAnAM madhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ્તિફાનોे વિશ્વાસેન પરાક્રમેણ ચ પરિપૂર્ણઃ સન્ લોકાનાં મધ્યે બહુવિધમ્ અદ્ભુતમ્ આશ્ચર્ય્યં કર્મ્માકરોત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

stiphAnoे vizvAsena parAkrameNa ca paripUrNaH san lokAnAM madhye bahuvidham adbhutam AzcaryyaM karmmAkarot|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 6:8
11 अन्तरसन्दर्भाः  

तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।


किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।


तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्।


अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,


एतस्यां कथायां सर्व्वे लोकाः सन्तुष्टाः सन्तः स्वेषां मध्यात् स्तिफानः फिलिपः प्रखरो निकानोर् तीमन् पर्म्मिणा यिहूदिमतग्राही-आन्तियखियानगरीयो निकला एतान् परमभक्तान् पवित्रेणात्मना परिपूर्णान् सप्त जनान्


किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;


ततोऽशुचि-भृतग्रस्तलोकेभ्यो भूताश्चीत्कृत्यागच्छन् तथा बहवः पक्षाघातिनः खञ्जा लोकाश्च स्वस्था अभवन्।


स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।


यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च।