सन्तानान् प्रति पितृणां मनांसि धर्म्मज्ञानं प्रत्यनाज्ञाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातुञ्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।
प्रेरिता 6:10 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স্তিফানো জ্ঞানেন পৱিত্ৰেণাত্মনা চ ঈদৃশীং কথাং কথিতৱান্ যস্যাস্তে আপত্তিং কৰ্ত্তুং নাশক্নুৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স্তিফানো জ্ঞানেন পৱিত্রেণাত্মনা চ ঈদৃশীং কথাং কথিতৱান্ যস্যাস্তে আপত্তিং কর্ত্তুং নাশক্নুৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ္တိဖာနော ဇ္ဉာနေန ပဝိတြေဏာတ္မနာ စ ဤဒၖၑီံ ကထာံ ကထိတဝါန် ယသျာသ္တေ အာပတ္တိံ ကရ္တ္တုံ နာၑက္နုဝန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ્તિફાનો જ્ઞાનેન પવિત્રેણાત્મના ચ ઈદૃશીં કથાં કથિતવાન્ યસ્યાસ્તે આપત્તિં કર્ત્તું નાશક્નુવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu stiphAno jJAnena pavitreNAtmanA ca IdRzIM kathAM kathitavAn yasyAste ApattiM karttuM nAzaknuvan| |
सन्तानान् प्रति पितृणां मनांसि धर्म्मज्ञानं प्रत्यनाज्ञाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातुञ्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।
पश्चात् तै र्लोभिताः कतिपयजनाः कथामेनाम् अकथयन्, वयं तस्य मुखतो मूसा ईश्वरस्य च निन्दावाक्यम् अश्रौष्म।
तेन लिबर्त्तिनीयनाम्ना विख्यातसङ्घस्य कतिपयजनाः कुरीणीयसिकन्दरीय-किलिकीयाशीयादेशीयाः कियन्तो जनाश्चोत्थाय स्तिफानेन सार्द्धं व्यवदन्त।
हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।
अपरं युष्माकं विश्वासो यत् मानुषिकज्ञानस्य फलं न भवेत् किन्त्वीश्वरीयशक्तेः फलं भवेत्,