ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 5:9 - सत्यवेदः। Sanskrit NT in Devanagari

ततः पितरोकथयत् युवां कथं परमेश्वरस्यात्मानं परीक्षितुम् एकमन्त्रणावभवतां? पश्य ये तव पतिं श्मशाने स्थापितवन्तस्ते द्वारस्य समीपे समुपतिष्ठन्ति त्वामपि बहिर्नेष्यन्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পিতৰোকথযৎ যুৱাং কথং পৰমেশ্ৱৰস্যাত্মানং পৰীক্ষিতুম্ একমন্ত্ৰণাৱভৱতাং? পশ্য যে তৱ পতিং শ্মশানে স্থাপিতৱন্তস্তে দ্ৱাৰস্য সমীপে সমুপতিষ্ঠন্তি ৎৱামপি বহিৰ্নেষ্যন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পিতরোকথযৎ যুৱাং কথং পরমেশ্ৱরস্যাত্মানং পরীক্ষিতুম্ একমন্ত্রণাৱভৱতাং? পশ্য যে তৱ পতিং শ্মশানে স্থাপিতৱন্তস্তে দ্ৱারস্য সমীপে সমুপতিষ্ঠন্তি ৎৱামপি বহির্নেষ্যন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပိတရောကထယတ် ယုဝါံ ကထံ ပရမေၑွရသျာတ္မာနံ ပရီက္ၐိတုမ် ဧကမန္တြဏာဝဘဝတာံ? ပၑျ ယေ တဝ ပတိံ ၑ္မၑာနေ သ္ထာပိတဝန္တသ္တေ ဒွါရသျ သမီပေ သမုပတိၐ္ဌန္တိ တွာမပိ ဗဟိရ္နေၐျန္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH pitarOkathayat yuvAM kathaM paramEzvarasyAtmAnaM parIkSitum EkamantraNAvabhavatAM? pazya yE tava patiM zmazAnE sthApitavantastE dvArasya samIpE samupatiSThanti tvAmapi bahirnESyanti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પિતરોકથયત્ યુવાં કથં પરમેશ્વરસ્યાત્માનં પરીક્ષિતુમ્ એકમન્ત્રણાવભવતાં? પશ્ય યે તવ પતિં શ્મશાને સ્થાપિતવન્તસ્તે દ્વારસ્ય સમીપે સમુપતિષ્ઠન્તિ ત્વામપિ બહિર્નેષ્યન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH pitarokathayat yuvAM kathaM paramezvarasyAtmAnaM parIkSitum ekamantraNAvabhavatAM? pazya ye tava patiM zmazAne sthApitavantaste dvArasya samIpe samupatiSThanti tvAmapi bahirneSyanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 5:9
24 अन्तरसन्दर्भाः  

तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"


तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।


अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?


तदा युवलोकास्तं वस्त्रेणाच्छाद्य बहि र्नीत्वा श्मशानेऽस्थापयन्।


यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।


व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।


तेषां केचिद् यद्वत् ख्रीष्टं परीक्षितवन्तस्तस्माद् भुजङ्गै र्नष्टाश्च तद्वद् अस्माभिः ख्रीष्टो न परीक्षितव्यः।