केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;
प्रेरिता 5:2 - सत्यवेदः। Sanskrit NT in Devanagari स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱভাৰ্য্যাং জ্ঞাপযিৎৱা তন্মূল্যস্যৈকাংশং সঙ্গোপ্য স্থাপযিৎৱা তদন্যাংশমাত্ৰমানীয প্ৰেৰিতানাং চৰণেষু সমৰ্পিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱভার্য্যাং জ্ঞাপযিৎৱা তন্মূল্যস্যৈকাংশং সঙ্গোপ্য স্থাপযিৎৱা তদন্যাংশমাত্রমানীয প্রেরিতানাং চরণেষু সমর্পিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွဘာရျျာံ ဇ္ဉာပယိတွာ တန္မူလျသျဲကာံၑံ သင်္ဂေါပျ သ္ထာပယိတွာ တဒနျာံၑမာတြမာနီယ ပြေရိတာနာံ စရဏေၐု သမရ္ပိတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વભાર્ય્યાં જ્ઞાપયિત્વા તન્મૂલ્યસ્યૈકાંશં સઙ્ગોપ્ય સ્થાપયિત્વા તદન્યાંશમાત્રમાનીય પ્રેરિતાનાં ચરણેષુ સમર્પિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svabhAryyAM jJApayitvA tanmUlyasyaikAMzaM saGgopya sthApayitvA tadanyAMzamAtramAnIya preritAnAM caraNeSu samarpitavAn| |
केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;
स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।
विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत।
तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?
ततः पितरस्ताम् अपृच्छत्, युवाभ्याम् एतावन्मुद्राभ्यो भूमि र्विक्रीता न वा? एतत्वं वद; तदा सा प्रत्यवादीत् सत्यम् एतावद्भ्यो मुद्राभ्य एव।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।