ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 5:18 - सत्यवेदः। Sanskrit NT in Devanagari

महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মহাক্ৰোধান্ত্ৱিতাঃ সন্তঃ প্ৰেৰিতান্ ধৃৎৱা নীচলোকানাং কাৰাযাং বদ্ধ্ৱা স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মহাক্রোধান্ত্ৱিতাঃ সন্তঃ প্রেরিতান্ ধৃৎৱা নীচলোকানাং কারাযাং বদ্ধ্ৱা স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မဟာကြောဓာန္တွိတား သန္တး ပြေရိတာန် ဓၖတွာ နီစလောကာနာံ ကာရာယာံ ဗဒ္ဓွာ သ္ထာပိတဝန္တး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mahAkrOdhAntvitAH santaH prEritAn dhRtvA nIcalOkAnAM kArAyAM baddhvA sthApitavantaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મહાક્રોધાન્ત્વિતાઃ સન્તઃ પ્રેરિતાન્ ધૃત્વા નીચલોકાનાં કારાયાં બદ્ધ્વા સ્થાપિતવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mahAkrodhAntvitAH santaH preritAn dhRtvA nIcalokAnAM kArAyAM baddhvA sthApitavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 5:18
10 अन्तरसन्दर्भाः  

तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।


किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।


तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः।


किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।


ते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्योऽपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्योऽप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्।


अपरे तिरस्कारैः कशाभि र्बन्धनैः कारया च परीक्षिताः।


त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।