ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।
प्रेरिता 5:12 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং প্ৰেৰিতানাং হস্তৈ ৰ্লোকানাং মধ্যে বহ্ৱাশ্চৰ্য্যাণ্যদ্ভুতানি কৰ্ম্মাণ্যক্ৰিযন্ত; তদা শিষ্যাঃ সৰ্ৱ্ৱ একচিত্তীভূয সুলেমানো ঽলিন্দে সম্ভূযাসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং প্রেরিতানাং হস্তৈ র্লোকানাং মধ্যে বহ্ৱাশ্চর্য্যাণ্যদ্ভুতানি কর্ম্মাণ্যক্রিযন্ত; তদা শিষ্যাঃ সর্ৱ্ৱ একচিত্তীভূয সুলেমানো ঽলিন্দে সম্ভূযাসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ပြေရိတာနာံ ဟသ္တဲ ရ္လောကာနာံ မဓျေ ဗဟွာၑ္စရျျာဏျဒ္ဘုတာနိ ကရ္မ္မာဏျကြိယန္တ; တဒါ ၑိၐျား သရွွ ဧကစိတ္တီဘူယ သုလေမာနော 'လိန္ဒေ သမ္ဘူယာသန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM prEritAnAM hastai rlOkAnAM madhyE bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva EkacittIbhUya sulEmAnO 'lindE sambhUyAsan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં પ્રેરિતાનાં હસ્તૈ ર્લોકાનાં મધ્યે બહ્વાશ્ચર્ય્યાણ્યદ્ભુતાનિ કર્મ્માણ્યક્રિયન્ત; તદા શિષ્યાઃ સર્વ્વ એકચિત્તીભૂય સુલેમાનો ઽલિન્દે સમ્ભૂયાસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM preritAnAM hastai rlokAnAM madhye bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva ekacittIbhUya sulemAno 'linde sambhUyAsan| |
ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।
पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।
अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।
सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।
सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।
यः खञ्जः स्वस्थोभवत् तेन पितरयोहनोः करयोर्ध्टतयोः सतोः सर्व्वे लोका सन्निधिम् आगच्छन्।
तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।
तदा तत्र पक्षाघातव्याधिनाष्टौ वत्सरान् शय्यागतम् ऐनेयनामानं मनुष्यं साक्षत् प्राप्य तमवदत्,
किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।
केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं।
सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।
अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।