ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 4:2 - सत्यवेदः। Sanskrit NT in Devanagari

तयोर् उपदेशकरणे ख्रीष्टस्योत्थानम् उपलक्ष्य सर्व्वेषां मृतानाम् उत्थानप्रस्तावे च व्यग्राः सन्तस्तावुपागमन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তযোৰ্ উপদেশকৰণে খ্ৰীষ্টস্যোত্থানম্ উপলক্ষ্য সৰ্ৱ্ৱেষাং মৃতানাম্ উত্থানপ্ৰস্তাৱে চ ৱ্যগ্ৰাঃ সন্তস্তাৱুপাগমন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তযোর্ উপদেশকরণে খ্রীষ্টস্যোত্থানম্ উপলক্ষ্য সর্ৱ্ৱেষাং মৃতানাম্ উত্থানপ্রস্তাৱে চ ৱ্যগ্রাঃ সন্তস্তাৱুপাগমন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တယောရ် ဥပဒေၑကရဏေ ခြီၐ္ဋသျောတ္ထာနမ် ဥပလက္ၐျ သရွွေၐာံ မၖတာနာမ် ဥတ္ထာနပြသ္တာဝေ စ ဝျဂြား သန္တသ္တာဝုပါဂမန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તયોર્ ઉપદેશકરણે ખ્રીષ્ટસ્યોત્થાનમ્ ઉપલક્ષ્ય સર્વ્વેષાં મૃતાનામ્ ઉત્થાનપ્રસ્તાવે ચ વ્યગ્રાઃ સન્તસ્તાવુપાગમન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tayor upadezakaraNe khrISTasyotthAnam upalakSya sarvveSAM mRtAnAm utthAnaprastAve ca vyagrAH santastAvupAgaman|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 4:2
18 अन्तरसन्दर्भाः  

किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।


किन्त्विपिकूरीयमतग्रहिणः स्तोयिकीयमतग्राहिणश्च कियन्तो जनास्तेन सार्द्धं व्यवदन्त। तत्र केचिद् अकथयन् एष वाचालः किं वक्तुम् इच्छति? अपरे केचिद् एष जनः केषाञ्चिद् विदेशीयदेवानां प्रचारक इत्यनुमीयते यतः स यीशुम् उत्थितिञ्च प्रचारयत्।


किन्तु तस्मिन् समये मतेऽस्मिन् कलहो जातः।


तेषां मध्ये तिष्ठन्नहं यामिमां कथामुच्चैः स्वरेण कथितवान् तदन्यो मम कोपि दोषोऽलभ्यत न वेति वरम् एते समुपस्थितलोका वदन्तु।


भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणाञ्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि।


ईश्वरो मृतान् उत्थापयिष्यतीति वाक्यं युष्माकं निकटेऽसम्भवं कुतो भवेत्?


पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।


अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च


मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।


किन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः।