ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।
प्रेरिता 3:8 - सत्यवेदः। Sanskrit NT in Devanagari ततो गमनागमने कुर्व्वन् उल्लम्फन् ईश्वरं धन्यं वदन् ताभ्यां सार्द्धं मन्दिरं प्राविशत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো গমনাগমনে কুৰ্ৱ্ৱন্ উল্লম্ফন্ ঈশ্ৱৰং ধন্যং ৱদন্ তাভ্যাং সাৰ্দ্ধং মন্দিৰং প্ৰাৱিশৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো গমনাগমনে কুর্ৱ্ৱন্ উল্লম্ফন্ ঈশ্ৱরং ধন্যং ৱদন্ তাভ্যাং সার্দ্ধং মন্দিরং প্রাৱিশৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဂမနာဂမနေ ကုရွွန် ဥလ္လမ္ဖန် ဤၑွရံ ဓနျံ ဝဒန် တာဘျာံ သာရ္ဒ္ဓံ မန္ဒိရံ ပြာဝိၑတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO gamanAgamanE kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો ગમનાગમને કુર્વ્વન્ ઉલ્લમ્ફન્ ઈશ્વરં ધન્યં વદન્ તાભ્યાં સાર્દ્ધં મન્દિરં પ્રાવિશત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato gamanAgamane kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat| |
ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।
स्वर्गे युष्माकं यथेष्टं फलं भविष्यति, एतदर्थं तस्मिन् दिने प्रोल्लसत आनन्देन नृत्यत च, तेषां पूर्व्वपुरुषाश्च भविष्यद्वादिनः प्रति तथैव व्यवाहरन्।
ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः।
इत्युक्त्वा सोपवित्रभूतग्रस्तो मनुष्यो लम्फं कृत्वा तेषामुपरि पतित्वा बलेन तान् जितवान्, तस्मात्ते नग्नाः क्षताङ्गाश्च सन्तस्तस्माद् गेहात् पलायन्त।
ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने ऽकरोत्।