ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 3:11 - सत्यवेदः। Sanskrit NT in Devanagari

यः खञ्जः स्वस्थोभवत् तेन पितरयोहनोः करयोर्ध्टतयोः सतोः सर्व्वे लोका सन्निधिम् आगच्छन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যঃ খঞ্জঃ স্ৱস্থোভৱৎ তেন পিতৰযোহনোঃ কৰযোৰ্ধ্টতযোঃ সতোঃ সৰ্ৱ্ৱে লোকা সন্নিধিম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যঃ খঞ্জঃ স্ৱস্থোভৱৎ তেন পিতরযোহনোঃ করযোর্ধ্টতযোঃ সতোঃ সর্ৱ্ৱে লোকা সন্নিধিম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယး ခဉ္ဇး သွသ္ထောဘဝတ် တေန ပိတရယောဟနေား ကရယောရ္ဓ္ဋတယေား သတေား သရွွေ လောကာ သန္နိဓိမ် အာဂစ္ဆန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yaH khanjjaH svasthObhavat tEna pitarayOhanOH karayOrdhTatayOH satOH sarvvE lOkA sannidhim Agacchan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યઃ ખઞ્જઃ સ્વસ્થોભવત્ તેન પિતરયોહનોઃ કરયોર્ધ્ટતયોઃ સતોઃ સર્વ્વે લોકા સન્નિધિમ્ આગચ્છન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yaH khaJjaH svasthobhavat tena pitarayohanoH karayordhTatayoH satoH sarvve lokA sannidhim Agacchan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 3:11
9 अन्तरसन्दर्भाः  

यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।


तदानीं त्यक्तभूतमनुजस्तेन सह स्थातुं प्रार्थयाञ्चक्रे


यीशुः सुलेमानो निःसारेण गमनागमने करोति,


तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।


तद् दृष्ट्वा पितरस्तेभ्योऽकथयत्, हे इस्रायेलीयलोका यूयं कुतो ऽनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन खञ्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतोऽनन्यदृष्टिं कुरुथ?


तदा पितरयोहनौ मन्तिरं प्रवेष्टुम् उद्यतौ विलोक्य स खञ्जस्तौ किञ्चिद् भिक्षितवान्।


तस्माद् योहना सहितः पितरस्तम् अनन्यदृष्ट्या निरीक्ष्य प्रोक्तवान् आवां प्रति दृष्टिं कुरु।


ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्।