ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 3:10 - सत्यवेदः। Sanskrit NT in Devanagari

मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মন্দিৰস্য সুন্দৰে দ্ৱাৰে য উপৱিশ্য ভিক্ষিতৱান্ সএৱাযম্ ইতি জ্ঞাৎৱা তং প্ৰতি তযা ঘটনযা চমৎকৃতা ৱিস্মযাপন্নাশ্চাভৱন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মন্দিরস্য সুন্দরে দ্ৱারে য উপৱিশ্য ভিক্ষিতৱান্ সএৱাযম্ ইতি জ্ঞাৎৱা তং প্রতি তযা ঘটনযা চমৎকৃতা ৱিস্মযাপন্নাশ্চাভৱন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မန္ဒိရသျ သုန္ဒရေ ဒွါရေ ယ ဥပဝိၑျ ဘိက္ၐိတဝါန် သဧဝါယမ် ဣတိ ဇ္ဉာတွာ တံ ပြတိ တယာ ဃဋနယာ စမတ္ကၖတာ ဝိသ္မယာပန္နာၑ္စာဘဝန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam iti jnjAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મન્દિરસ્ય સુન્દરે દ્વારે ય ઉપવિશ્ય ભિક્ષિતવાન્ સએવાયમ્ ઇતિ જ્ઞાત્વા તં પ્રતિ તયા ઘટનયા ચમત્કૃતા વિસ્મયાપન્નાશ્ચાભવન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mandirasya sundare dvAre ya upavizya bhikSitavAn saevAyam iti jJAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 3:10
12 अन्तरसन्दर्भाः  

तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावतएव तदन्तिकमानयामासुः।


ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।


ईश्वरस्य महाशक्तिम् इमां विलोक्य सर्व्वे चमच्चक्रुः; इत्थं यीशोः सर्व्वाभिः क्रियाभिः सर्व्वैर्लोकैराश्चर्य्ये मन्यमाने सति स शिष्यान् बभाषे,


पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।


ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।


अपरञ्च समीपवासिनो लोका ये च तं पूर्व्वमन्धम् अपश्यन् ते बक्त्तुम् आरभन्त योन्धलोको वर्त्मन्युपविश्याभिक्षत स एवायं जनः किं न भवति?


इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः?


सर्व्वएव विस्मयापन्ना आश्चर्य्यान्विताश्च सन्तः परस्परं उक्तवन्तः पश्यत ये कथां कथयन्ति ते सर्व्वे गालीलीयलोकाः किं न भवन्ति?


तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।