ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 27:8 - सत्यवेदः। Sanskrit NT in Devanagari

कष्टेन तमुत्तीर्य्य लासेयानगरस्याधः सुन्दरनामकं खातम् उपातिष्ठाम।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কষ্টেন তমুত্তীৰ্য্য লাসেযানগৰস্যাধঃ সুন্দৰনামকং খাতম্ উপাতিষ্ঠাম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কষ্টেন তমুত্তীর্য্য লাসেযানগরস্যাধঃ সুন্দরনামকং খাতম্ উপাতিষ্ঠাম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကၐ္ဋေန တမုတ္တီရျျ လာသေယာနဂရသျာဓး သုန္ဒရနာမကံ ခါတမ် ဥပါတိၐ္ဌာမ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kaSTEna tamuttIryya lAsEyAnagarasyAdhaH sundaranAmakaM khAtam upAtiSThAma|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કષ્ટેન તમુત્તીર્ય્ય લાસેયાનગરસ્યાધઃ સુન્દરનામકં ખાતમ્ ઉપાતિષ્ઠામ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kaSTena tamuttIryya lAseyAnagarasyAdhaH sundaranAmakaM khAtam upAtiSThAma|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 27:8
3 अन्तरसन्दर्भाः  

तदा यीशुः स्वशिष्यान् अवदत्, धनिनां स्वर्गराज्यप्रवेशो महादुष्कर इति युष्मानहं तथ्यं वदामि।


तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः।


ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः।