ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 27:22 - सत्यवेदः। Sanskrit NT in Devanagari

किन्तु साम्प्रतं युष्मान् विनीय ब्रवीम्यहं, यूयं न क्षुभ्यत युष्माकम् एकस्यापि प्राणिनो हानि र्न भविष्यति, केवलस्य पोतस्य हानि र्भविष्यति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু সাম্প্ৰতং যুষ্মান্ ৱিনীয ব্ৰৱীম্যহং, যূযং ন ক্ষুভ্যত যুষ্মাকম্ একস্যাপি প্ৰাণিনো হানি ৰ্ন ভৱিষ্যতি, কেৱলস্য পোতস্য হানি ৰ্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু সাম্প্রতং যুষ্মান্ ৱিনীয ব্রৱীম্যহং, যূযং ন ক্ষুভ্যত যুষ্মাকম্ একস্যাপি প্রাণিনো হানি র্ন ভৱিষ্যতি, কেৱলস্য পোতস্য হানি র্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု သာမ္ပြတံ ယုၐ္မာန် ဝိနီယ ဗြဝီမျဟံ, ယူယံ န က္ၐုဘျတ ယုၐ္မာကမ် ဧကသျာပိ ပြာဏိနော ဟာနိ ရ္န ဘဝိၐျတိ, ကေဝလသျ ပေါတသျ ဟာနိ ရ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu sAmprataM yuSmAn vinIya bravImyahaM, yUyaM na kSubhyata yuSmAkam EkasyApi prANinO hAni rna bhaviSyati, kEvalasya pOtasya hAni rbhaviSyati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ સામ્પ્રતં યુષ્માન્ વિનીય બ્રવીમ્યહં, યૂયં ન ક્ષુભ્યત યુષ્માકમ્ એકસ્યાપિ પ્રાણિનો હાનિ ર્ન ભવિષ્યતિ, કેવલસ્ય પોતસ્ય હાનિ ર્ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu sAmprataM yuSmAn vinIya bravImyahaM, yUyaM na kSubhyata yuSmAkam ekasyApi prANino hAni rna bhaviSyati, kevalasya potasya hAni rbhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 27:22
14 अन्तरसन्दर्भाः  

रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्।


अतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते,


ततः पौलः सेनापतये सैन्यगणाय च कथितवान्, एते यदि पोतमध्ये न तिष्ठन्ति तर्हि युष्माकं रक्षणं न शक्यं।


अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति।


अनन्तरं सर्व्वे च सुस्थिराः सन्तः खाद्यानि पर्प्यगृह्लन्।


अपरम् अवशिष्टा जनाः काष्ठं पोतीयं द्रव्यं वा येन यत् प्राप्यते तदवलम्ब्य यान्तु; इत्थं सर्व्वे भूमिं प्राप्य प्राणै र्जीविताः।