ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 26:8 - सत्यवेदः। Sanskrit NT in Devanagari

ईश्वरो मृतान् उत्थापयिष्यतीति वाक्यं युष्माकं निकटेऽसम्भवं कुतो भवेत्?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঈশ্ৱৰো মৃতান্ উত্থাপযিষ্যতীতি ৱাক্যং যুষ্মাকং নিকটেঽসম্ভৱং কুতো ভৱেৎ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঈশ্ৱরো মৃতান্ উত্থাপযিষ্যতীতি ৱাক্যং যুষ্মাকং নিকটেঽসম্ভৱং কুতো ভৱেৎ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဤၑွရော မၖတာန် ဥတ္ထာပယိၐျတီတိ ဝါကျံ ယုၐ္မာကံ နိကဋေ'သမ္ဘဝံ ကုတော ဘဝေတ်?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

IzvarO mRtAn utthApayiSyatIti vAkyaM yuSmAkaM nikaTE'sambhavaM kutO bhavEt?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઈશ્વરો મૃતાન્ ઉત્થાપયિષ્યતીતિ વાક્યં યુષ્માકં નિકટેઽસમ્ભવં કુતો ભવેત્?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

Izvaro mRtAn utthApayiSyatIti vAkyaM yuSmAkaM nikaTe'sambhavaM kuto bhavet?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 26:8
14 अन्तरसन्दर्भाः  

किमपि कर्म्म नासाध्यम् ईश्वरस्य।


स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।


अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।


स्वेषां मते तथा पौलो यं सजीवं वदति तस्मिन् यीशुनामनि मृतजने च तस्य विरुद्धं कथितवन्तः।


तयोर् उपदेशकरणे ख्रीष्टस्योत्थानम् उपलक्ष्य सर्व्वेषां मृतानाम् उत्थानप्रस्तावे च व्यग्राः सन्तस्तावुपागमन्।


यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।


स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।