अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।
प्रेरिता 26:6 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु हे आग्रिप्पराज ईश्वरोऽस्माकं पूर्व्वपुरुषाणां निकटे यद् अङ्गीकृतवान् तस्य प्रत्याशाहेतोरहम् इदानीं विचारस्थाने दण्डायमानोस्मि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু হে আগ্ৰিপ্পৰাজ ঈশ্ৱৰোঽস্মাকং পূৰ্ৱ্ৱপুৰুষাণাং নিকটে যদ্ অঙ্গীকৃতৱান্ তস্য প্ৰত্যাশাহেতোৰহম্ ইদানীং ৱিচাৰস্থানে দণ্ডাযমানোস্মি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু হে আগ্রিপ্পরাজ ঈশ্ৱরোঽস্মাকং পূর্ৱ্ৱপুরুষাণাং নিকটে যদ্ অঙ্গীকৃতৱান্ তস্য প্রত্যাশাহেতোরহম্ ইদানীং ৱিচারস্থানে দণ্ডাযমানোস্মি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဟေ အာဂြိပ္ပရာဇ ဤၑွရော'သ္မာကံ ပူရွွပုရုၐာဏာံ နိကဋေ ယဒ် အင်္ဂီကၖတဝါန် တသျ ပြတျာၑာဟေတောရဟမ် ဣဒါနီံ ဝိစာရသ္ထာနေ ဒဏ္ဍာယမာနောသ္မိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu hE AgripparAja IzvarO'smAkaM pUrvvapuruSANAM nikaTE yad aggIkRtavAn tasya pratyAzAhEtOraham idAnIM vicArasthAnE daNPAyamAnOsmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ હે આગ્રિપ્પરાજ ઈશ્વરોઽસ્માકં પૂર્વ્વપુરુષાણાં નિકટે યદ્ અઙ્ગીકૃતવાન્ તસ્ય પ્રત્યાશાહેતોરહમ્ ઇદાનીં વિચારસ્થાને દણ્ડાયમાનોસ્મિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu he AgripparAja Izvaro'smAkaM pUrvvapuruSANAM nikaTe yad aGgIkRtavAn tasya pratyAzAhetoraham idAnIM vicArasthAne daNDAyamAnosmi| |
अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।
धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;
तेषां मध्ये तिष्ठन्नहं यामिमां कथामुच्चैः स्वरेण कथितवान् तदन्यो मम कोपि दोषोऽलभ्यत न वेति वरम् एते समुपस्थितलोका वदन्तु।
एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्।
शिमूयेल्भविष्यद्वादिनम् आरभ्य यावन्तो भविष्यद्वाक्यम् अकथयन् ते सर्व्वएव समयस्यैतस्य कथाम् अकथयन्।
यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर।।
परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।