ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 26:5 - सत्यवेदः। Sanskrit NT in Devanagari

अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অস্মাকং সৰ্ৱ্ৱেভ্যঃ শুদ্ধতমং যৎ ফিৰূশীযমতং তদৱলম্বী ভূৎৱাহং কালং যাপিতৱান্ যে জনা আ বাল্যকালান্ মাং জানান্তি তে এতাদৃশং সাক্ষ্যং যদি দদাতি তৰ্হি দাতুং শক্নুৱন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অস্মাকং সর্ৱ্ৱেভ্যঃ শুদ্ধতমং যৎ ফিরূশীযমতং তদৱলম্বী ভূৎৱাহং কালং যাপিতৱান্ যে জনা আ বাল্যকালান্ মাং জানান্তি তে এতাদৃশং সাক্ষ্যং যদি দদাতি তর্হি দাতুং শক্নুৱন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အသ္မာကံ သရွွေဘျး ၑုဒ္ဓတမံ ယတ် ဖိရူၑီယမတံ တဒဝလမ္ဗီ ဘူတွာဟံ ကာလံ ယာပိတဝါန် ယေ ဇနာ အာ ဗာလျကာလာန် မာံ ဇာနာန္တိ တေ ဧတာဒၖၑံ သာက္ၐျံ ယဒိ ဒဒါတိ တရှိ ဒါတုံ ၑက္နုဝန္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અસ્માકં સર્વ્વેભ્યઃ શુદ્ધતમં યત્ ફિરૂશીયમતં તદવલમ્બી ભૂત્વાહં કાલં યાપિતવાન્ યે જના આ બાલ્યકાલાન્ માં જાનાન્તિ તે એતાદૃશં સાક્ષ્યં યદિ દદાતિ તર્હિ દાતું શક્નુવન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

asmAkaM sarvvebhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn ye janA A bAlyakAlAn mAM jAnAnti te etAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 26:5
7 अन्तरसन्दर्भाः  

किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्।


पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।


महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।


अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।


किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।


एष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं।