ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 26:12 - सत्यवेदः। Sanskrit NT in Devanagari

इत्थं प्रधानयाजकस्य समीपात् शक्तिम् आज्ञापत्रञ्च लब्ध्वा दम्मेषक्नगरं गतवान्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং প্ৰধানযাজকস্য সমীপাৎ শক্তিম্ আজ্ঞাপত্ৰঞ্চ লব্ধ্ৱা দম্মেষক্নগৰং গতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং প্রধানযাজকস্য সমীপাৎ শক্তিম্ আজ্ঞাপত্রঞ্চ লব্ধ্ৱা দম্মেষক্নগরং গতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ ပြဓာနယာဇကသျ သမီပါတ် ၑက္တိမ် အာဇ္ဉာပတြဉ္စ လဗ္ဓွာ ဒမ္မေၐက္နဂရံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM pradhAnayAjakasya samIpAt zaktim AjnjApatranjca labdhvA dammESaknagaraM gatavAn|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં પ્રધાનયાજકસ્ય સમીપાત્ શક્તિમ્ આજ્ઞાપત્રઞ્ચ લબ્ધ્વા દમ્મેષક્નગરં ગતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM pradhAnayAjakasya samIpAt zaktim AjJApatraJca labdhvA dammeSaknagaraM gatavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 26:12
12 अन्तरसन्दर्भाः  

स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्।


यिरूशालमनगरे तदकरवं फलतः प्रधानयाजकस्य निकटात् क्षमतां प्राप्य बहून् पवित्रलोकान् कारायां बद्धवान् विशेषतस्तेषां हननसमये तेषां विरुद्धां निजां सम्मतिं प्रकाशितवान्।


तदाहं हे राजन् मार्गमध्ये मध्याह्नकाले मम मदीयसङ्गिनां लोकानाञ्च चतसृषु दिक्षु गगणात् प्रकाशमानां भास्करतोपि तेजस्वतीं दीप्तिं दृष्टवान्।


सर्व्वशेषेऽकालजाततुल्यो योऽहं, सोऽहमपि तस्य दर्शनं प्राप्तवान्।