यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।
प्रेरिता 24:9 - सत्यवेदः। Sanskrit NT in Devanagari ततो यिहूदीया अपि स्वीकृत्य कथितवन्त एषा कथा प्रमाणम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যিহূদীযা অপি স্ৱীকৃত্য কথিতৱন্ত এষা কথা প্ৰমাণম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যিহূদীযা অপি স্ৱীকৃত্য কথিতৱন্ত এষা কথা প্রমাণম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယိဟူဒီယာ အပိ သွီကၖတျ ကထိတဝန္တ ဧၐာ ကထာ ပြမာဏမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yihUdIyA api svIkRtya kathitavanta ESA kathA pramANam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યિહૂદીયા અપિ સ્વીકૃત્ય કથિતવન્ત એષા કથા પ્રમાણમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yihUdIyA api svIkRtya kathitavanta eSA kathA pramANam| |
यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।
एतस्यापवादकान् भवतः समीपम् आगन्तुम् आज्ञापयत्। वयं यस्मिन् तमपवादामो भवता पदपवादकथायां विचारितायां सत्यां सर्व्वं वृत्तान्तं वेदितुं शक्ष्यते।
अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।