मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
प्रेरिता 22:2 - सत्यवेदः। Sanskrit NT in Devanagari तदा स इब्रीयभाषया कथां कथयतीति श्रुत्वा सर्व्वे लोका अतीव निःशब्दा सन्तोऽतिष्ठन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স ইব্ৰীযভাষযা কথাং কথযতীতি শ্ৰুৎৱা সৰ্ৱ্ৱে লোকা অতীৱ নিঃশব্দা সন্তোঽতিষ্ঠন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স ইব্রীযভাষযা কথাং কথযতীতি শ্রুৎৱা সর্ৱ্ৱে লোকা অতীৱ নিঃশব্দা সন্তোঽতিষ্ঠন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဣဗြီယဘာၐယာ ကထာံ ကထယတီတိ ၑြုတွာ သရွွေ လောကာ အတီဝ နိးၑဗ္ဒာ သန္တော'တိၐ္ဌန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa ibrIyabhASayA kathAM kathayatIti zrutvA sarvvE lOkA atIva niHzabdA santO'tiSThan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ ઇબ્રીયભાષયા કથાં કથયતીતિ શ્રુત્વા સર્વ્વે લોકા અતીવ નિઃશબ્દા સન્તોઽતિષ્ઠન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa ibrIyabhASayA kathAM kathayatIti zrutvA sarvve lokA atIva niHzabdA santo'tiSThan| |
मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
तेनानुज्ञातः पौलः सोपानोपरि तिष्ठन् हस्तेनेङ्गितं कृतवान्, तस्मात् सर्व्वे सुस्थिरा अभवन्। तदा पौल इब्रीयभाषया कथयितुम् आरभत,