अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं
प्रेरिता 21:9 - सत्यवेदः। Sanskrit NT in Devanagari तस्य चतस्रो दुहितरोऽनूढा भविष्यद्वादिन्य आसन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য চতস্ৰো দুহিতৰোঽনূঢা ভৱিষ্যদ্ৱাদিন্য আসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য চতস্রো দুহিতরোঽনূঢা ভৱিষ্যদ্ৱাদিন্য আসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ စတသြော ဒုဟိတရော'နူဎာ ဘဝိၐျဒွါဒိနျ အာသန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya catasrO duhitarO'nUPhA bhaviSyadvAdinya Asan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય ચતસ્રો દુહિતરોઽનૂઢા ભવિષ્યદ્વાદિન્ય આસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya catasro duhitaro'nUDhA bhaviSyadvAdinya Asan| |
अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं
अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,
ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।
अतो यो विवाहं करोति स भद्रं कर्म्म करोति यश्च विवाहं न करोति स भद्रतरं कर्म्म करोति।
तथापि तव विरुद्धं मया किञ्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते।