ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 21:6 - सत्यवेदः। Sanskrit NT in Devanagari

ततः परस्परं विसृष्टाः सन्तो वयं पोतं गतास्ते तु स्वस्वगृहं प्रत्यागतवन्तः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰস্পৰং ৱিসৃষ্টাঃ সন্তো ৱযং পোতং গতাস্তে তু স্ৱস্ৱগৃহং প্ৰত্যাগতৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরস্পরং ৱিসৃষ্টাঃ সন্তো ৱযং পোতং গতাস্তে তু স্ৱস্ৱগৃহং প্রত্যাগতৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရသ္ပရံ ဝိသၖၐ္ဋား သန္တော ဝယံ ပေါတံ ဂတာသ္တေ တု သွသွဂၖဟံ ပြတျာဂတဝန္တး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH parasparaM visRSTAH santO vayaM pOtaM gatAstE tu svasvagRhaM pratyAgatavantaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરસ્પરં વિસૃષ્ટાઃ સન્તો વયં પોતં ગતાસ્તે તુ સ્વસ્વગૃહં પ્રત્યાગતવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH parasparaM visRSTAH santo vayaM potaM gatAste tu svasvagRhaM pratyAgatavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 21:6
6 अन्तरसन्दर्भाः  

पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।


निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।


पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।


शिष्यन्त्ववदत्, एनां तव मातरं पश्य। ततः स शिष्यस्तद्घटिकायां तां निजगृहं नीतवान्।


ततः परं सर्व्वे स्वं स्वं गृहं गताः किन्तु यीशु र्जैतुननामानं शिलोच्चयं गतवान्।


सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।