या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
प्रेरिता 20:8 - सत्यवेदः। Sanskrit NT in Devanagari उपरिस्थे यस्मिन् प्रकोष्ठे सभां कृत्वासन् तत्र बहवः प्रदीपाः प्राज्वलन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script উপৰিস্থে যস্মিন্ প্ৰকোষ্ঠে সভাং কৃৎৱাসন্ তত্ৰ বহৱঃ প্ৰদীপাঃ প্ৰাজ্ৱলন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script উপরিস্থে যস্মিন্ প্রকোষ্ঠে সভাং কৃৎৱাসন্ তত্র বহৱঃ প্রদীপাঃ প্রাজ্ৱলন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဥပရိသ္ထေ ယသ္မိန် ပြကောၐ္ဌေ သဘာံ ကၖတွာသန် တတြ ဗဟဝး ပြဒီပါး ပြာဇွလန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script uparisthE yasmin prakOSThE sabhAM kRtvAsan tatra bahavaH pradIpAH prAjvalan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઉપરિસ્થે યસ્મિન્ પ્રકોષ્ઠે સભાં કૃત્વાસન્ તત્ર બહવઃ પ્રદીપાઃ પ્રાજ્વલન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script uparisthe yasmin prakoSThe sabhAM kRtvAsan tatra bahavaH pradIpAH prAjvalan| |
या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।
उतुखनामा कश्चन युवा च वातायन उपविशन् घोरतरनिद्राग्रस्तो ऽभूत् तदा पौलेन बहुक्षणं कथायां प्रचारितायां निद्रामग्नः स तस्माद् उपरिस्थतृतीयप्रकोष्ठाद् अपतत्, ततो लोकास्तं मृतकल्पं धृत्वोदतोलयन्।