अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
प्रेरिता 19:3 - सत्यवेदः। Sanskrit NT in Devanagari तदा साऽवदत् तर्हि यूयं केन मज्जिता अभवत? तेऽकथयन् योहनो मज्जनेन। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সাঽৱদৎ তৰ্হি যূযং কেন মজ্জিতা অভৱত? তেঽকথযন্ যোহনো মজ্জনেন| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সাঽৱদৎ তর্হি যূযং কেন মজ্জিতা অভৱত? তেঽকথযন্ যোহনো মজ্জনেন| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သာ'ဝဒတ် တရှိ ယူယံ ကေန မဇ္ဇိတာ အဘဝတ? တေ'ကထယန် ယောဟနော မဇ္ဇနေန၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sA'vadat tarhi yUyaM kEna majjitA abhavata? tE'kathayan yOhanO majjanEna| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સાઽવદત્ તર્હિ યૂયં કેન મજ્જિતા અભવત? તેઽકથયન્ યોહનો મજ્જનેન| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sA'vadat tarhi yUyaM kena majjitA abhavata? te'kathayan yohano majjanena| |
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे।
स शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्।
यतस्ते पुरा केवलप्रभुयीशो र्नाम्ना मज्जितमात्रा अभवन्, न तु तेषां मध्ये कमपि प्रति पवित्रस्यात्मन आविर्भावो जातः।
यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।
अनन्तकालस्थायिविचाराज्ञा चैतैः पुनर्भित्तिमूलं न स्थापयन्तः ख्रीष्टविषयकं प्रथमोपदेशं पश्चात्कृत्य सिद्धिं यावद् अग्रसरा भवाम।