कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।
प्रेरिता 18:3 - सत्यवेदः। Sanskrit NT in Devanagari तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৌ দূষ্যনিৰ্ম্মাণজীৱিনৌ, তস্মাৎ পৰস্পৰম্ একৱৃত্তিকৎৱাৎ স তাভ্যাং সহ উষিৎৱা তৎ কৰ্ম্মাকৰোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৌ দূষ্যনির্ম্মাণজীৱিনৌ, তস্মাৎ পরস্পরম্ একৱৃত্তিকৎৱাৎ স তাভ্যাং সহ উষিৎৱা তৎ কর্ম্মাকরোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တော် ဒူၐျနိရ္မ္မာဏဇီဝိနော်, တသ္မာတ် ပရသ္ပရမ် ဧကဝၖတ္တိကတွာတ် သ တာဘျာံ သဟ ဥၐိတွာ တတ် ကရ္မ္မာကရောတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarOt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તૌ દૂષ્યનિર્મ્માણજીવિનૌ, તસ્માત્ પરસ્પરમ્ એકવૃત્તિકત્વાત્ સ તાભ્યાં સહ ઉષિત્વા તત્ કર્મ્માકરોત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tau dUSyanirmmANajIvinau, tasmAt parasparam ekavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarot| |
कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।
अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।
एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।
युष्माकम् उन्नत्यै मया नम्रतां स्वीकृत्येश्वरस्य सुसंवादो विना वेतनं युष्माकं मध्ये यद् अघोष्यत तेन मया किं पापम् अकारि?
यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।
मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं।
हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।
अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,