तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य
प्रेरिता 17:8 - सत्यवेदः। Sanskrit NT in Devanagari तेषां कथामिमां श्रुत्वा लोकनिवहो नगराधिपतयश्च समुद्विग्ना अभवन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষাং কথামিমাং শ্ৰুৎৱা লোকনিৱহো নগৰাধিপতযশ্চ সমুদ্ৱিগ্না অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষাং কথামিমাং শ্রুৎৱা লোকনিৱহো নগরাধিপতযশ্চ সমুদ্ৱিগ্না অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာံ ကထာမိမာံ ၑြုတွာ လောကနိဝဟော နဂရာဓိပတယၑ္စ သမုဒွိဂ္နာ အဘဝန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAM kathAmimAM zrutvA lOkanivahO nagarAdhipatayazca samudvignA abhavan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષાં કથામિમાં શ્રુત્વા લોકનિવહો નગરાધિપતયશ્ચ સમુદ્વિગ્ના અભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSAM kathAmimAM zrutvA lokanivaho nagarAdhipatayazca samudvignA abhavan| |
तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य
यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;
यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।
एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति।