ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 17:8 - सत्यवेदः। Sanskrit NT in Devanagari

तेषां कथामिमां श्रुत्वा लोकनिवहो नगराधिपतयश्च समुद्विग्ना अभवन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তেষাং কথামিমাং শ্ৰুৎৱা লোকনিৱহো নগৰাধিপতযশ্চ সমুদ্ৱিগ্না অভৱন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তেষাং কথামিমাং শ্রুৎৱা লোকনিৱহো নগরাধিপতযশ্চ সমুদ্ৱিগ্না অভৱন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေၐာံ ကထာမိမာံ ၑြုတွာ လောကနိဝဟော နဂရာဓိပတယၑ္စ သမုဒွိဂ္နာ အဘဝန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tESAM kathAmimAM zrutvA lOkanivahO nagarAdhipatayazca samudvignA abhavan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તેષાં કથામિમાં શ્રુત્વા લોકનિવહો નગરાધિપતયશ્ચ સમુદ્વિગ્ના અભવન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

teSAM kathAmimAM zrutvA lokanivaho nagarAdhipatayazca samudvignA abhavan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 17:8
5 अन्तरसन्दर्भाः  

तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य


यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;


यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।


एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति।


तदा यासोनस्तदन्येषाञ्च धनदण्डं गृहीत्वा तान् परित्यक्तवन्तः।