प्रेरिता 17:5 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ৱিশ্ৱাসহীনা যিহূদীযলোকা ঈৰ্ষ্যযা পৰিপূৰ্ণাঃ সন্তো হটট্স্য কতিনযলম্পটলোকান্ সঙ্গিনঃ কৃৎৱা জনতযা নগৰমধ্যে মহাকলহং কৃৎৱা যাসোনো গৃহম্ আক্ৰম্য প্ৰেৰিতান্ ধৃৎৱা লোকনিৱহস্য সমীপম্ আনেতুং চেষ্টিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ৱিশ্ৱাসহীনা যিহূদীযলোকা ঈর্ষ্যযা পরিপূর্ণাঃ সন্তো হটট্স্য কতিনযলম্পটলোকান্ সঙ্গিনঃ কৃৎৱা জনতযা নগরমধ্যে মহাকলহং কৃৎৱা যাসোনো গৃহম্ আক্রম্য প্রেরিতান্ ধৃৎৱা লোকনিৱহস্য সমীপম্ আনেতুং চেষ্টিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဝိၑွာသဟီနာ ယိဟူဒီယလောကာ ဤရ္ၐျယာ ပရိပူရ္ဏား သန္တော ဟဋဋ္သျ ကတိနယလမ္ပဋလောကာန် သင်္ဂိနး ကၖတွာ ဇနတယာ နဂရမဓျေ မဟာကလဟံ ကၖတွာ ယာသောနော ဂၖဟမ် အာကြမျ ပြေရိတာန် ဓၖတွာ လောကနိဝဟသျ သမီပမ် အာနေတုံ စေၐ္ဋိတဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santO haTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayA nagaramadhyE mahAkalahaM kRtvA yAsOnO gRham Akramya prEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ વિશ્વાસહીના યિહૂદીયલોકા ઈર્ષ્યયા પરિપૂર્ણાઃ સન્તો હટટ્સ્ય કતિનયલમ્પટલોકાન્ સઙ્ગિનઃ કૃત્વા જનતયા નગરમધ્યે મહાકલહં કૃત્વા યાસોનો ગૃહમ્ આક્રમ્ય પ્રેરિતાન્ ધૃત્વા લોકનિવહસ્ય સમીપમ્ આનેતું ચેષ્ટિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu vizvAsahInA yihUdIyalokA IrSyayA paripUrNAH santo haTaTsya katinayalampaTalokAn saGginaH kRtvA janatayA nagaramadhye mahAkalahaM kRtvA yAsono gRham Akramya preritAn dhRtvA lokanivahasya samIpam AnetuM ceSTitavantaH| |
किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।
आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।
किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः।
किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।
तेषामुद्देशम् अप्राप्य च यासोनं कतिपयान् भ्रातृंश्च धृत्वा नगराधिपतीनां निकटमानीय प्रोच्चैः कथितवन्तो ये मनुष्या जगदुद्वाटितवन्तस्ते ऽत्राप्युपस्थिताः सन्ति,
एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति।
गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा
किन्त्वेतस्य विरोधस्योत्तरं येन दातुं शक्नुम् एतादृशस्य कस्यचित् कारणस्याभावाद् अद्यतनघटनाहेतो राजद्रोहिणामिवास्माकम् अभियोगो भविष्यतीति शङ्का विद्यते।
मम सहकारी तीमथियो मम ज्ञातयो लूकियो यासोन् सोसिपात्रश्चेमे युष्मान् नमस्कुर्व्वन्ते।
युष्मन्मध्ये मात्सर्य्यविवादभेदा भवन्ति ततः किं शारीरिकाचारिणो नाध्वे मानुषिकमार्गेण च न चरथ?
बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च
पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत।
यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?