ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 16:4 - सत्यवेदः। Sanskrit NT in Devanagari

ततः परं ते नगरे नगरे भ्रमित्वा यिरूशालमस्थैः प्रेरितै र्लोकप्राचीनैश्च निरूपितं यद् व्यवस्थापत्रं तदनुसारेणाचरितुं लोकेभ्यस्तद् दत्तवन्तः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং তে নগৰে নগৰে ভ্ৰমিৎৱা যিৰূশালমস্থৈঃ প্ৰেৰিতৈ ৰ্লোকপ্ৰাচীনৈশ্চ নিৰূপিতং যদ্ ৱ্যৱস্থাপত্ৰং তদনুসাৰেণাচৰিতুং লোকেভ্যস্তদ্ দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং তে নগরে নগরে ভ্রমিৎৱা যিরূশালমস্থৈঃ প্রেরিতৈ র্লোকপ্রাচীনৈশ্চ নিরূপিতং যদ্ ৱ্যৱস্থাপত্রং তদনুসারেণাচরিতুং লোকেভ্যস্তদ্ দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ တေ နဂရေ နဂရေ ဘြမိတွာ ယိရူၑာလမသ္ထဲး ပြေရိတဲ ရ္လောကပြာစီနဲၑ္စ နိရူပိတံ ယဒ် ဝျဝသ္ထာပတြံ တဒနုသာရေဏာစရိတုံ လောကေဘျသ္တဒ် ဒတ္တဝန္တး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM tE nagarE nagarE bhramitvA yirUzAlamasthaiH prEritai rlOkaprAcInaizca nirUpitaM yad vyavasthApatraM tadanusArENAcarituM lOkEbhyastad dattavantaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં તે નગરે નગરે ભ્રમિત્વા યિરૂશાલમસ્થૈઃ પ્રેરિતૈ ર્લોકપ્રાચીનૈશ્ચ નિરૂપિતં યદ્ વ્યવસ્થાપત્રં તદનુસારેણાચરિતું લોકેભ્યસ્તદ્ દત્તવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM te nagare nagare bhramitvA yirUzAlamasthaiH preritai rlokaprAcInaizca nirUpitaM yad vyavasthApatraM tadanusAreNAcarituM lokebhyastad dattavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 16:4
5 अन्तरसन्दर्भाः  

बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः।


पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।


यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।


ततः प्रेरिता लोकप्राचीनाश्च तस्य विवेचनां कर्त्तुं सभायां स्थितवन्तः।